2. śīlapāramitāsamāsaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

२. शीलपारमितासमासः

2. śīlapāramitāsamāsaḥ



saṃbuddhaśīlābharaṇābhirāmān

kartuṃ janānutpatitādareṇa|

svameva śīlaṃ pariśodhyamādau

śīlaṃ hi śakterbalamādadhāti || 1 ||



loke tathā prema niveśayeta

svapne'pi na droharuciryathā syāt|

paropakāraikarasaḥ pareṣāṃ

bhogānahīnāmiva na spṛśecca || 2 ||



dvandvapravṛttervinivṛttabuddhiḥ

prāgeva dārapraṇayāt parasya|

kurvīta lokasya hitārthakartā

kāyena ceṣṭāḥ sujanasya ceṣṭāḥ || 3 ||



mādhuryaramyāmapi kālayuktāṃ

satyānukūlāmavibhedinīṃ ca|

saddharmatattvādhigamāya vāṇīṃ

brūyādvipakṣāduparamya tasyāḥ||4||



kāryaṃ prayatnena mayā yadasmai

tatsādhanena svayameva labdham|

parasya saukhyeṣviti tuṣṭacittaḥ

kuryān manonirviṣayāmabhidhyām || 5 ||



mamaiva daurabalyamidaṃ yadeṣa

kleśāsvatantraḥ svahitaṃ na vetti|

parāparādheṣvapi kārya evaṃ

vyāpādavahnipraśamāya yatnaḥ || 6 ||



kudṛṣṭisaṃjñaṃ ca tamaḥpratānaṃ

jñānaprakāśairmanaso nirasya|

kuryādahāryāṃ naradevavarye

bhaktiṃ guṇābhyāsavirūḍhamūlām || 7 ||



svargasya mokṣasya ca satpathebhyo

naivoccalet karmapathebhya ebhyaḥ|

atra sthitānāṃ hi jagaddhitārthāścintā-

viśeṣāḥ saphalībhavanti || 8 ||



samāsataḥ śīlamidaṃ vadanti

yaḥ saṃvaraḥ kāyavacomanastaḥ|

kārtsnyena cātraiva yataḥ sa tasmād

etānyayatnena viśodhayecca || 9 ||



hiṃsānivṛttapraṇayo dadāti

saumyasvabhāvādabhyaṃ janānām|

yā vāsanā doṣakṛtāsya citte

tāṃ cāprayatnena samucchinatti || 10 ||



maitrīviśeṣānugate ca citte

vairānubandheṣu śamam gateṣu|

sukhaprabodhaḥ sukhameva śete

kṣīṇāśubhasvapnavikāradoṣaḥ || 11 ||



kurvanti rakṣāṃsyapi cāsya rakṣāṃ

na durgatibhyo bhayamabhyupaiti|

prāpnoti cārogyaguṇābhirāmamāyuḥ

prakṛṣṭaṃ sugatipratiṣṭham || 12 ||



ataśca saṃbodhimupāgatānāṃ

tathāgatānāmamitaprayāmam|

nirvartate cittavaśānuvarti

lokasya saukhyopacayāya vāyuḥ || 13 ||



anādadānastu parasya bhogān

āpnoti bhogānmahataḥ paratra|

narendradāyādagaṇairahāryān

girīniva śvāsanavairahāryān || 14 ||



ācāraśuddhyānugatapriyatvaṃ

viśvāsapātratvamihaiva yāti|

ataḥ paropakramanirviśaṅko

gatipratīghātamupaiti naiva || 15 ||



asārabuddhirdhanavistareṣu

bhavatyayatnena viśuddhaśīlaḥ|

tasmādupakleśaviśuddhabuddhira-

nuttarāṃ ca svayameti bodhim || 16 ||



kāmeṣu mithyācaraṇānnivṛtto

jitendriyatvāt praśamābhirāmaḥ|

prāpnoti lokastutibhiḥ samantāt

kīrtiṃ diganteṣu vikīryamāṇam || 17 ||



na cāpi kaṃ citpramadāsu rāgaṃ

karoti mātṛriva vīkṣamāṇaḥ|

asmācca puṇyopacayān munīndraḥ

saṃjāyate vāraṇavastikoṣaḥ || 18 ||



vāco'nṛtāyāstu nivartamānaḥ

prāmodyavāñchāṭhyavimuktacittaḥ|

ādeyasiddhyā vacanasya sattvān

karoti dharmābhimukhān ayatnāt || 19 ||



divaukasāṃ ca priyatāṃ yadeti

satyapriyaścitramidaṃ na tādṛk|

devasvabhāvo guṇapakṣapātī

pratyakṣiṇastaccariteṣu te ca || 20 ||



pramāṇabhūto bhavati priyaśca

yallaukikānāmidamatra citram|

prāyeṇa loko hi guṇairdaridraḥ

svenānumānena parānminoti || 21 ||



tyaktveva nīlotpalinīvanāni

viśeṣadarśī kamalāyamāne|

tasyānane saṃśrayamabhyupaiti

prahlādano gandhavidhirmanojñaḥ || 22 ||



bhrājiṣṇunā durgatitārakeṇa

jñānena paśyaṃśca samāsamāni|

sa ātmasākṣī samupaiti lajjāṃ

yādṛcchikairapyaśubhairvitarkaiḥ || 23 ||



evaṃ sa śuddhaprakṛtiḥ krameṇa

na śaṅkyate'nyairna ca śaṅkate'nyān|

tato'sya satyābhyanuvartanī vāga-

rakṣatāṃ yāti tathāgatatve || 24 ||



kāyaḥ paropakramaṇairabhedyāḥ

parairahāryā parivārasaṃpat|

paiśūnyamuktasya bhavatyabhedyā

śraddhā ca dharme pratipattisārā || 25 ||



maitrīmabhedyāmavisaṃvadantīṃ

kṛpāṃ ca lokārthamasaṃtyajantīm|

prāpnoti cābhedyatamān munitve

janmāntarasthānapi śiṣyasaṃghān || 26 ||



krodhasya sainyāgrarajaḥpratānaṃ

saṃkalpacaṇḍānilaviprakīrṇam|

yaśovapurdhvaṃsanamityapāsyaṃ

maitryambuvāhaiḥ paruṣābhidhānam || 27 ||



asmānnivṛtto madhurairvacobhirlo-

kasya cetāṃsi vaśīkaroti|

lokasya ca premṇi virūḍhamūle

saivāsya vāggrāhyataratvameti || 28 ||



ataśca lokāñchataśo vinīya

teṣāṃ samāvṛtya ca duḥkhamārgam|

na durgatiṃ gacchati puṇyakarmā

dharmo hi rakṣeha paratra caiva || 29 ||



dūrādapi vyaktapadānunādaḥ

śrīmān adūre'pi sukhasvabhāvaḥ|

meghasvanodagratarastato'sya

brahmasvaro vaktram alaṃkaroti || 30 ||



abaddhavākyādvirataḥ priyatvam

ekāntato yāti vicakṣaṇānām|

satyābhidhāne kramate sabuddhiḥ

prāpnoti māhātmyam akṛtrimaṃ ca || 31 ||



asmācca puṇyān munirājabhāve

gāmbhīryagūḍhān paripṛcchamānaḥ|

praśnānanekānapi caikakāle

niḥsaṃśayaṃ vyākurute sa vācā || 32 ||



pretyeha cānarthaphalairavandhyāṃ

vandhyāmabhidhyāṃ samapāsya buddhyā|

anīrṣyabhāvādatikāṅkṣitāṃ sa

prāpnoti vistīrṇatarāṃ samṛddhim || 33 ||



citte viśuddhe ca tadāśrayāṇi

vākkāyakarmāṇi śucībhavanti|

nabhastale kālaguṇābhirāme

tārāgaṇānāmiva maṇḍalāni || 34 ||



puṇyādhipatyātkramate ca buddhista-

syopabhogeṣu sadottameṣu|

prayāti rājñāmapi saṃmatatvam

adhṛṣyatāṃ ca pratigarvitānām || 35 ||



vaikalyamāyānti na cendriyāṇi

satkarmanirvṛttabalāni tasya|

ataśca lokatrayapūjya ekaḥ

śāstā bhavatyaprativartyacakraḥ || 36 ||



vyāpādadāhajvaravipramuktaḥ

sādhusvabhāvābhinayo nayena|

vyaktīkarotīva manaḥprasādaṃ

svasthapraśāntena viceṣṭitena || 37 ||



hiṃsātmake vigrahasaṃhite vā

karmaṇyanāryācarite śaṭhe vā|

na cāsya buddhiḥ kramate kadācin

maitrīsukhāsvādaviśeṣalābhāt || 38 ||



loke vrajatyāryajanena sāmyaṃ

saṃmānyate daivatavajjanena|

na brahmaloko'pi ca durlabho'sya

prasnigdhakarmaṇyamanaḥpathasya || 39 ||



hitābhinandī jagatāmayatnāt

prasādayatyeva ca mānasāni|

ramyaḥ śaratkāla ivāpagānāṃ

toyāni meghāgamadūṣitāni || 40 ||



rūpeṇa sarvapriyadarśanena

jñānāspadenādbhutaceṣṭitena|

ekīkarotīva tato munitve

lokasya vijñānapṛthaktvasiddhim || 41 ||



kudṛṣṭipaṅkakramaṇaṃ lasaṃstu

prāpnoti kalyāṇahṛdaḥ sahāyān|

karmasvako'stīti ca karma pāpaṃ

viśasyamāno'pi karoti naiva || 42 ||



bhavatyakampyā ca jiṇe'sya bhaktirnā-

yasyate kautukamaṅgalaiśca|

ārye ca mārge labhate pratiṣṭhāṃ

viśeṣagāmitvamato'bhyupaiti || 43 ||



satkāyadṛṣṭyuccalitaḥ sa yāti

na durgatiṃ hetuparikṣayeṇa|

jñānena cānāvaraṇena yukto

divaḥpṛthivyorvicaratyasaṅgaḥ || 44 ||



pratyekabuddhairapi cānavāptāḥ

sarve tato'syābhimukhībhavanti|

jagaddhitārtheṣu vijṛmbhamāṇāḥ

sarvajñabhāvāya munīndradharmāḥ || 45 ||



imāṃ vibhūtiṃ guṇaratnacitrāṃ

ślāghyāṃ svayaṃgrāhaguṇābhirāmām|

ko nāma vidvān na samādadīta

viśeṣataḥ sattvahitābhilāṣī || 46 ||



divyābhirāmā manujeṣu saṃpat

prakṛṣṭasaukhyaikarasā ca divyā|

śīlādyadi syāt kimivātra citraṃ

yasmāt prarohantyapi buddhadharmāḥ || 47 ||



śīlacyutastvātmahite'pyaśaktaḥ

kasmin parasyārthavidhau samarthaḥ|

tasmād viśeṣeṇa parārthasādhorna

nyāyyamasmiñchīthilādaratvam || 48 ||



vivarjayedaṇvapi varjanīyaṃ

tasmādbhayaṃ tīvramavekṣamāṇaḥ|

na bodhisattvābhyucitaṃ ca śīlaṃ

vikhaṇḍayedātmasukhodayena || 49 ||



na cchidradoṣaiḥ parijarjaraṃ vā

strīkelisaṃvāhanavīkṣaṇādyaiḥ|

na durjanakleśaparigrahād vā

kurvīta śīlaṃ śabalaprakāram || 50 ||



kalmāṣadoṣāpagataṃ niṣevyam

ekāntaśuklopacayena śīlam|

svecchāgatitvācca bhujiṣyavṛttaṃ

vidvatpraśaṃsābharaṇānavadyam || 51 ||



samagraśikṣāpadapūraṇācca

saṃpūrṇamāmarṣavivarjitaṃ ca|

cetoviśuddhipratibimbabhūtai-

stīvraiḥ parārthaikarasaiḥ prayogaiḥ || 52 ||



smṛtyāśrayāccendriyasaṃvareṇa

śīlasya saṃrakṣaṇatatparaḥ syāt|

lokasya dauḥśīlyamabhipravṛddhaṃ

tamaḥ sahasrāṃśurivāpaneṣyan || 53 ||



duḥkhapratīkāranimittasevyaiḥ

kāyavraṇālepanaveṣṭanādyaiḥ|

nyāyopalabdhaiḥ parituṣṭacitto-

'parānanollokanakātaraḥ syāt || 54 ||



ślāghyeṣu sarveṣvapi vartamānaḥ

śīlānukūleṣu guṇodayeṣu|

avismitatvādaparādhamānī

kīrterbibhīyācca tadudbhavāyāḥ || 55 ||



lābhaprakāro hi guṇaprakāśāccha-

trutvamabhyeti suhṛnmukhena|

saroruhāṇāmiva śītaraśmiḥ

śreyaḥ pramāthī śithilavratānām || 56 ||



śīlaṃ guṇābhyāsavidhiṃ vadanti

saṃbodhicitte ca guṇāḥ samagrāḥ|

abhyasyate tacca kṛpāguṇena

kāruṇyaśīlaḥ satataṃ tataḥ syāt || 57 ||



yanniśritaṃ kāmabhave'pi naiva

saṃtiṣṭhate naiva ca rūpadhātau|

ārūpyadhātau yadasaṃsthitaṃ ca

tattattvataḥ śīlamudāharanti || 58 ||



yo lokadhātuṣvamiteṣu sattvā-

ñchīle pratiṣṭhāpayiṣuḥ samagrān|

niṣevate lokahitāya śīlaṃ

taducyate pāramiteti tajjñaiḥ || 59 ||



śīlaṃ viśeṣādhigamasya mārgo

dāyādyabhūtaṃ karuṇātmakānām|

jñānaprakarṣasya śucisvabhāvo

naṣṭoddhavā maṇḍanajātiragrā || 60 ||



lokatrayavyāpi manojñāgandhaṃ

vilepanaṃ pravrajitāvirodhi|

tulyākṛtibhyo'pi pṛthagjanebhyaḥ

śīlaṃ viśeṣaṃ kurute narāṇām || 61 ||



akatthanānāmapi dhīrabhāvād

vināpi vāgbhedapariśrameṇa|

atrāsanābhyānatasarvalokaṃ

tyaktāvalepoddhavamīśvaratvam || 62 ||



apyaprakāśānvayasaṃstavānām

akurvatāmapyupakārasāram|

niṣkevale śīlavidhau sthitānām

asaṃstutānāmapi yannarāṇām || 63 ||



rajāṃsi pādāśrayapāvitāni

praṇāmalabdhāni samudvahanti|

cūḍāgralagnāni manuṣyadevāḥ

śrīmattaraṃ śīlamataḥ kulebhyaḥ || 64 ||



tasmān na durgatibhayena na rājyahetorna

svargasaṃpadabhilāṣasamudbhavena|

seveta śīlamamalaṃ na hi tattathā syāllo-

kārthasiddhiparamastu bhajeta śīlam || 65 ||



|| śīlapāramitāsamāsaḥ ||